Declension table of ?ekaviṃśatitamā

Deva

FeminineSingularDualPlural
Nominativeekaviṃśatitamā ekaviṃśatitame ekaviṃśatitamāḥ
Vocativeekaviṃśatitame ekaviṃśatitame ekaviṃśatitamāḥ
Accusativeekaviṃśatitamām ekaviṃśatitame ekaviṃśatitamāḥ
Instrumentalekaviṃśatitamayā ekaviṃśatitamābhyām ekaviṃśatitamābhiḥ
Dativeekaviṃśatitamāyai ekaviṃśatitamābhyām ekaviṃśatitamābhyaḥ
Ablativeekaviṃśatitamāyāḥ ekaviṃśatitamābhyām ekaviṃśatitamābhyaḥ
Genitiveekaviṃśatitamāyāḥ ekaviṃśatitamayoḥ ekaviṃśatitamānām
Locativeekaviṃśatitamāyām ekaviṃśatitamayoḥ ekaviṃśatitamāsu

Adverb -ekaviṃśatitamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria