सुबन्तावली ?एकविंशतितमा

Roma

स्त्रीएकद्विबहु
प्रथमाएकविंशतितमा एकविंशतितमे एकविंशतितमाः
सम्बोधनम्एकविंशतितमे एकविंशतितमे एकविंशतितमाः
द्वितीयाएकविंशतितमाम् एकविंशतितमे एकविंशतितमाः
तृतीयाएकविंशतितमया एकविंशतितमाभ्याम् एकविंशतितमाभिः
चतुर्थीएकविंशतितमायै एकविंशतितमाभ्याम् एकविंशतितमाभ्यः
पञ्चमीएकविंशतितमायाः एकविंशतितमाभ्याम् एकविंशतितमाभ्यः
षष्ठीएकविंशतितमायाः एकविंशतितमयोः एकविंशतितमानाम्
सप्तमीएकविंशतितमायाम् एकविंशतितमयोः एकविंशतितमासु

अव्यय ॰एकविंशतितमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria