Declension table of ekaviṃśat

Deva

FeminineSingularDualPlural
Nominativeekaviṃśat ekaviṃśatau ekaviṃśataḥ
Vocativeekaviṃśat ekaviṃśatau ekaviṃśataḥ
Accusativeekaviṃśatam ekaviṃśatau ekaviṃśataḥ
Instrumentalekaviṃśatā ekaviṃśadbhyām ekaviṃśadbhiḥ
Dativeekaviṃśate ekaviṃśadbhyām ekaviṃśadbhyaḥ
Ablativeekaviṃśataḥ ekaviṃśadbhyām ekaviṃśadbhyaḥ
Genitiveekaviṃśataḥ ekaviṃśatoḥ ekaviṃśatām
Locativeekaviṃśati ekaviṃśatoḥ ekaviṃśatsu

Compound ekaviṃśat -

Adverb -ekaviṃśat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria