Declension table of ?ekavastrasnānavidhi

Deva

MasculineSingularDualPlural
Nominativeekavastrasnānavidhiḥ ekavastrasnānavidhī ekavastrasnānavidhayaḥ
Vocativeekavastrasnānavidhe ekavastrasnānavidhī ekavastrasnānavidhayaḥ
Accusativeekavastrasnānavidhim ekavastrasnānavidhī ekavastrasnānavidhīn
Instrumentalekavastrasnānavidhinā ekavastrasnānavidhibhyām ekavastrasnānavidhibhiḥ
Dativeekavastrasnānavidhaye ekavastrasnānavidhibhyām ekavastrasnānavidhibhyaḥ
Ablativeekavastrasnānavidheḥ ekavastrasnānavidhibhyām ekavastrasnānavidhibhyaḥ
Genitiveekavastrasnānavidheḥ ekavastrasnānavidhyoḥ ekavastrasnānavidhīnām
Locativeekavastrasnānavidhau ekavastrasnānavidhyoḥ ekavastrasnānavidhiṣu

Compound ekavastrasnānavidhi -

Adverb -ekavastrasnānavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria