सुबन्तावली ?एकवस्त्रस्नानविधि

Roma

पुमान्एकद्विबहु
प्रथमाएकवस्त्रस्नानविधिः एकवस्त्रस्नानविधी एकवस्त्रस्नानविधयः
सम्बोधनम्एकवस्त्रस्नानविधे एकवस्त्रस्नानविधी एकवस्त्रस्नानविधयः
द्वितीयाएकवस्त्रस्नानविधिम् एकवस्त्रस्नानविधी एकवस्त्रस्नानविधीन्
तृतीयाएकवस्त्रस्नानविधिना एकवस्त्रस्नानविधिभ्याम् एकवस्त्रस्नानविधिभिः
चतुर्थीएकवस्त्रस्नानविधये एकवस्त्रस्नानविधिभ्याम् एकवस्त्रस्नानविधिभ्यः
पञ्चमीएकवस्त्रस्नानविधेः एकवस्त्रस्नानविधिभ्याम् एकवस्त्रस्नानविधिभ्यः
षष्ठीएकवस्त्रस्नानविधेः एकवस्त्रस्नानविध्योः एकवस्त्रस्नानविधीनाम्
सप्तमीएकवस्त्रस्नानविधौ एकवस्त्रस्नानविध्योः एकवस्त्रस्नानविधिषु

समास एकवस्त्रस्नानविधि

अव्यय ॰एकवस्त्रस्नानविधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria