Declension table of ?ekavarṇaka

Deva

MasculineSingularDualPlural
Nominativeekavarṇakaḥ ekavarṇakau ekavarṇakāḥ
Vocativeekavarṇaka ekavarṇakau ekavarṇakāḥ
Accusativeekavarṇakam ekavarṇakau ekavarṇakān
Instrumentalekavarṇakena ekavarṇakābhyām ekavarṇakaiḥ ekavarṇakebhiḥ
Dativeekavarṇakāya ekavarṇakābhyām ekavarṇakebhyaḥ
Ablativeekavarṇakāt ekavarṇakābhyām ekavarṇakebhyaḥ
Genitiveekavarṇakasya ekavarṇakayoḥ ekavarṇakānām
Locativeekavarṇake ekavarṇakayoḥ ekavarṇakeṣu

Compound ekavarṇaka -

Adverb -ekavarṇakam -ekavarṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria