सुबन्तावली ?एकवर्णक

Roma

पुमान्एकद्विबहु
प्रथमाएकवर्णकः एकवर्णकौ एकवर्णकाः
सम्बोधनम्एकवर्णक एकवर्णकौ एकवर्णकाः
द्वितीयाएकवर्णकम् एकवर्णकौ एकवर्णकान्
तृतीयाएकवर्णकेन एकवर्णकाभ्याम् एकवर्णकैः एकवर्णकेभिः
चतुर्थीएकवर्णकाय एकवर्णकाभ्याम् एकवर्णकेभ्यः
पञ्चमीएकवर्णकात् एकवर्णकाभ्याम् एकवर्णकेभ्यः
षष्ठीएकवर्णकस्य एकवर्णकयोः एकवर्णकानाम्
सप्तमीएकवर्णके एकवर्णकयोः एकवर्णकेषु

समास एकवर्णक

अव्यय ॰एकवर्णकम् ॰एकवर्णकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria