Declension table of ?ekavācaka

Deva

MasculineSingularDualPlural
Nominativeekavācakaḥ ekavācakau ekavācakāḥ
Vocativeekavācaka ekavācakau ekavācakāḥ
Accusativeekavācakam ekavācakau ekavācakān
Instrumentalekavācakena ekavācakābhyām ekavācakaiḥ ekavācakebhiḥ
Dativeekavācakāya ekavācakābhyām ekavācakebhyaḥ
Ablativeekavācakāt ekavācakābhyām ekavācakebhyaḥ
Genitiveekavācakasya ekavācakayoḥ ekavācakānām
Locativeekavācake ekavācakayoḥ ekavācakeṣu

Compound ekavācaka -

Adverb -ekavācakam -ekavācakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria