सुबन्तावली ?एकवाचक

Roma

पुमान्एकद्विबहु
प्रथमाएकवाचकः एकवाचकौ एकवाचकाः
सम्बोधनम्एकवाचक एकवाचकौ एकवाचकाः
द्वितीयाएकवाचकम् एकवाचकौ एकवाचकान्
तृतीयाएकवाचकेन एकवाचकाभ्याम् एकवाचकैः एकवाचकेभिः
चतुर्थीएकवाचकाय एकवाचकाभ्याम् एकवाचकेभ्यः
पञ्चमीएकवाचकात् एकवाचकाभ्याम् एकवाचकेभ्यः
षष्ठीएकवाचकस्य एकवाचकयोः एकवाचकानाम्
सप्तमीएकवाचके एकवाचकयोः एकवाचकेषु

समास एकवाचक

अव्यय ॰एकवाचकम् ॰एकवाचकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria