Declension table of ?ekasaptatitama

Deva

NeuterSingularDualPlural
Nominativeekasaptatitamam ekasaptatitame ekasaptatitamāni
Vocativeekasaptatitama ekasaptatitame ekasaptatitamāni
Accusativeekasaptatitamam ekasaptatitame ekasaptatitamāni
Instrumentalekasaptatitamena ekasaptatitamābhyām ekasaptatitamaiḥ
Dativeekasaptatitamāya ekasaptatitamābhyām ekasaptatitamebhyaḥ
Ablativeekasaptatitamāt ekasaptatitamābhyām ekasaptatitamebhyaḥ
Genitiveekasaptatitamasya ekasaptatitamayoḥ ekasaptatitamānām
Locativeekasaptatitame ekasaptatitamayoḥ ekasaptatitameṣu

Compound ekasaptatitama -

Adverb -ekasaptatitamam -ekasaptatitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria