सुबन्तावली ?एकसप्ततितम

Roma

नपुंसकम्एकद्विबहु
प्रथमाएकसप्ततितमम् एकसप्ततितमे एकसप्ततितमानि
सम्बोधनम्एकसप्ततितम एकसप्ततितमे एकसप्ततितमानि
द्वितीयाएकसप्ततितमम् एकसप्ततितमे एकसप्ततितमानि
तृतीयाएकसप्ततितमेन एकसप्ततितमाभ्याम् एकसप्ततितमैः
चतुर्थीएकसप्ततितमाय एकसप्ततितमाभ्याम् एकसप्ततितमेभ्यः
पञ्चमीएकसप्ततितमात् एकसप्ततितमाभ्याम् एकसप्ततितमेभ्यः
षष्ठीएकसप्ततितमस्य एकसप्ततितमयोः एकसप्ततितमानाम्
सप्तमीएकसप्ततितमे एकसप्ततितमयोः एकसप्ततितमेषु

समास एकसप्ततितम

अव्यय ॰एकसप्ततितमम् ॰एकसप्ततितमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria