Declension table of ekasaptati

Deva

FeminineSingularDualPlural
Nominativeekasaptatiḥ ekasaptatī ekasaptatayaḥ
Vocativeekasaptate ekasaptatī ekasaptatayaḥ
Accusativeekasaptatim ekasaptatī ekasaptatīḥ
Instrumentalekasaptatyā ekasaptatibhyām ekasaptatibhiḥ
Dativeekasaptatyai ekasaptataye ekasaptatibhyām ekasaptatibhyaḥ
Ablativeekasaptatyāḥ ekasaptateḥ ekasaptatibhyām ekasaptatibhyaḥ
Genitiveekasaptatyāḥ ekasaptateḥ ekasaptatyoḥ ekasaptatīnām
Locativeekasaptatyām ekasaptatau ekasaptatyoḥ ekasaptatiṣu

Compound ekasaptati -

Adverb -ekasaptati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria