Declension table of ?ekasākṣikā

Deva

FeminineSingularDualPlural
Nominativeekasākṣikā ekasākṣike ekasākṣikāḥ
Vocativeekasākṣike ekasākṣike ekasākṣikāḥ
Accusativeekasākṣikām ekasākṣike ekasākṣikāḥ
Instrumentalekasākṣikayā ekasākṣikābhyām ekasākṣikābhiḥ
Dativeekasākṣikāyai ekasākṣikābhyām ekasākṣikābhyaḥ
Ablativeekasākṣikāyāḥ ekasākṣikābhyām ekasākṣikābhyaḥ
Genitiveekasākṣikāyāḥ ekasākṣikayoḥ ekasākṣikāṇām
Locativeekasākṣikāyām ekasākṣikayoḥ ekasākṣikāsu

Adverb -ekasākṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria