सुबन्तावली ?एकसाक्षिका

Roma

स्त्रीएकद्विबहु
प्रथमाएकसाक्षिका एकसाक्षिके एकसाक्षिकाः
सम्बोधनम्एकसाक्षिके एकसाक्षिके एकसाक्षिकाः
द्वितीयाएकसाक्षिकाम् एकसाक्षिके एकसाक्षिकाः
तृतीयाएकसाक्षिकया एकसाक्षिकाभ्याम् एकसाक्षिकाभिः
चतुर्थीएकसाक्षिकायै एकसाक्षिकाभ्याम् एकसाक्षिकाभ्यः
पञ्चमीएकसाक्षिकायाः एकसाक्षिकाभ्याम् एकसाक्षिकाभ्यः
षष्ठीएकसाक्षिकायाः एकसाक्षिकयोः एकसाक्षिकाणाम्
सप्तमीएकसाक्षिकायाम् एकसाक्षिकयोः एकसाक्षिकासु

अव्यय ॰एकसाक्षिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria