Declension table of ekarūpya

Deva

NeuterSingularDualPlural
Nominativeekarūpyam ekarūpye ekarūpyāṇi
Vocativeekarūpya ekarūpye ekarūpyāṇi
Accusativeekarūpyam ekarūpye ekarūpyāṇi
Instrumentalekarūpyeṇa ekarūpyābhyām ekarūpyaiḥ
Dativeekarūpyāya ekarūpyābhyām ekarūpyebhyaḥ
Ablativeekarūpyāt ekarūpyābhyām ekarūpyebhyaḥ
Genitiveekarūpyasya ekarūpyayoḥ ekarūpyāṇām
Locativeekarūpye ekarūpyayoḥ ekarūpyeṣu

Compound ekarūpya -

Adverb -ekarūpyam -ekarūpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria