Declension table of ekapada

Deva

NeuterSingularDualPlural
Nominativeekapadam ekapade ekapadāni
Vocativeekapada ekapade ekapadāni
Accusativeekapadam ekapade ekapadāni
Instrumentalekapadena ekapadābhyām ekapadaiḥ
Dativeekapadāya ekapadābhyām ekapadebhyaḥ
Ablativeekapadāt ekapadābhyām ekapadebhyaḥ
Genitiveekapadasya ekapadayoḥ ekapadānām
Locativeekapade ekapadayoḥ ekapadeṣu

Compound ekapada -

Adverb -ekapadam -ekapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria