Declension table of ?ekakarman

Deva

MasculineSingularDualPlural
Nominativeekakarmā ekakarmāṇau ekakarmāṇaḥ
Vocativeekakarman ekakarmāṇau ekakarmāṇaḥ
Accusativeekakarmāṇam ekakarmāṇau ekakarmaṇaḥ
Instrumentalekakarmaṇā ekakarmabhyām ekakarmabhiḥ
Dativeekakarmaṇe ekakarmabhyām ekakarmabhyaḥ
Ablativeekakarmaṇaḥ ekakarmabhyām ekakarmabhyaḥ
Genitiveekakarmaṇaḥ ekakarmaṇoḥ ekakarmaṇām
Locativeekakarmaṇi ekakarmaṇoḥ ekakarmasu

Compound ekakarma -

Adverb -ekakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria