सुबन्तावली ?एककर्मन्

Roma

पुमान्एकद्विबहु
प्रथमाएककर्मा एककर्माणौ एककर्माणः
सम्बोधनम्एककर्मन् एककर्माणौ एककर्माणः
द्वितीयाएककर्माणम् एककर्माणौ एककर्मणः
तृतीयाएककर्मणा एककर्मभ्याम् एककर्मभिः
चतुर्थीएककर्मणे एककर्मभ्याम् एककर्मभ्यः
पञ्चमीएककर्मणः एककर्मभ्याम् एककर्मभ्यः
षष्ठीएककर्मणः एककर्मणोः एककर्मणाम्
सप्तमीएककर्मणि एककर्मणोः एककर्मसु

समास एककर्म

अव्यय ॰एककर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria