Declension table of ?ekagrāmīṇa

Deva

NeuterSingularDualPlural
Nominativeekagrāmīṇam ekagrāmīṇe ekagrāmīṇāni
Vocativeekagrāmīṇa ekagrāmīṇe ekagrāmīṇāni
Accusativeekagrāmīṇam ekagrāmīṇe ekagrāmīṇāni
Instrumentalekagrāmīṇena ekagrāmīṇābhyām ekagrāmīṇaiḥ
Dativeekagrāmīṇāya ekagrāmīṇābhyām ekagrāmīṇebhyaḥ
Ablativeekagrāmīṇāt ekagrāmīṇābhyām ekagrāmīṇebhyaḥ
Genitiveekagrāmīṇasya ekagrāmīṇayoḥ ekagrāmīṇānām
Locativeekagrāmīṇe ekagrāmīṇayoḥ ekagrāmīṇeṣu

Compound ekagrāmīṇa -

Adverb -ekagrāmīṇam -ekagrāmīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria