सुबन्तावली ?एकग्रामीण

Roma

नपुंसकम्एकद्विबहु
प्रथमाएकग्रामीणम् एकग्रामीणे एकग्रामीणानि
सम्बोधनम्एकग्रामीण एकग्रामीणे एकग्रामीणानि
द्वितीयाएकग्रामीणम् एकग्रामीणे एकग्रामीणानि
तृतीयाएकग्रामीणेन एकग्रामीणाभ्याम् एकग्रामीणैः
चतुर्थीएकग्रामीणाय एकग्रामीणाभ्याम् एकग्रामीणेभ्यः
पञ्चमीएकग्रामीणात् एकग्रामीणाभ्याम् एकग्रामीणेभ्यः
षष्ठीएकग्रामीणस्य एकग्रामीणयोः एकग्रामीणानाम्
सप्तमीएकग्रामीणे एकग्रामीणयोः एकग्रामीणेषु

समास एकग्रामीण

अव्यय ॰एकग्रामीणम् ॰एकग्रामीणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria