Declension table of ?ekadevatā

Deva

FeminineSingularDualPlural
Nominativeekadevatā ekadevate ekadevatāḥ
Vocativeekadevate ekadevate ekadevatāḥ
Accusativeekadevatām ekadevate ekadevatāḥ
Instrumentalekadevatayā ekadevatābhyām ekadevatābhiḥ
Dativeekadevatāyai ekadevatābhyām ekadevatābhyaḥ
Ablativeekadevatāyāḥ ekadevatābhyām ekadevatābhyaḥ
Genitiveekadevatāyāḥ ekadevatayoḥ ekadevatānām
Locativeekadevatāyām ekadevatayoḥ ekadevatāsu

Adverb -ekadevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria