सुबन्तावली ?एकदेवता

Roma

स्त्रीएकद्विबहु
प्रथमाएकदेवता एकदेवते एकदेवताः
सम्बोधनम्एकदेवते एकदेवते एकदेवताः
द्वितीयाएकदेवताम् एकदेवते एकदेवताः
तृतीयाएकदेवतया एकदेवताभ्याम् एकदेवताभिः
चतुर्थीएकदेवतायै एकदेवताभ्याम् एकदेवताभ्यः
पञ्चमीएकदेवतायाः एकदेवताभ्याम् एकदेवताभ्यः
षष्ठीएकदेवतायाः एकदेवतयोः एकदेवतानाम्
सप्तमीएकदेवतायाम् एकदेवतयोः एकदेवतासु

अव्यय ॰एकदेवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria