Declension table of ?ekadevata

Deva

NeuterSingularDualPlural
Nominativeekadevatam ekadevate ekadevatāni
Vocativeekadevata ekadevate ekadevatāni
Accusativeekadevatam ekadevate ekadevatāni
Instrumentalekadevatena ekadevatābhyām ekadevataiḥ
Dativeekadevatāya ekadevatābhyām ekadevatebhyaḥ
Ablativeekadevatāt ekadevatābhyām ekadevatebhyaḥ
Genitiveekadevatasya ekadevatayoḥ ekadevatānām
Locativeekadevate ekadevatayoḥ ekadevateṣu

Compound ekadevata -

Adverb -ekadevatam -ekadevatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria