सुबन्तावली ?एकदेवत

Roma

नपुंसकम्एकद्विबहु
प्रथमाएकदेवतम् एकदेवते एकदेवतानि
सम्बोधनम्एकदेवत एकदेवते एकदेवतानि
द्वितीयाएकदेवतम् एकदेवते एकदेवतानि
तृतीयाएकदेवतेन एकदेवताभ्याम् एकदेवतैः
चतुर्थीएकदेवताय एकदेवताभ्याम् एकदेवतेभ्यः
पञ्चमीएकदेवतात् एकदेवताभ्याम् एकदेवतेभ्यः
षष्ठीएकदेवतस्य एकदेवतयोः एकदेवतानाम्
सप्तमीएकदेवते एकदेवतयोः एकदेवतेषु

समास एकदेवत

अव्यय ॰एकदेवतम् ॰एकदेवतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria