Declension table of ekacatvāriṃśat

Deva

FeminineSingularDualPlural
Nominativeekacatvāriṃśat ekacatvāriṃśatau ekacatvāriṃśataḥ
Vocativeekacatvāriṃśat ekacatvāriṃśatau ekacatvāriṃśataḥ
Accusativeekacatvāriṃśatam ekacatvāriṃśatau ekacatvāriṃśataḥ
Instrumentalekacatvāriṃśatā ekacatvāriṃśadbhyām ekacatvāriṃśadbhiḥ
Dativeekacatvāriṃśate ekacatvāriṃśadbhyām ekacatvāriṃśadbhyaḥ
Ablativeekacatvāriṃśataḥ ekacatvāriṃśadbhyām ekacatvāriṃśadbhyaḥ
Genitiveekacatvāriṃśataḥ ekacatvāriṃśatoḥ ekacatvāriṃśatām
Locativeekacatvāriṃśati ekacatvāriṃśatoḥ ekacatvāriṃśatsu

Compound ekacatvāriṃśat -

Adverb -ekacatvāriṃśat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria