Declension table of ?ekabhūta

Deva

NeuterSingularDualPlural
Nominativeekabhūtam ekabhūte ekabhūtāni
Vocativeekabhūta ekabhūte ekabhūtāni
Accusativeekabhūtam ekabhūte ekabhūtāni
Instrumentalekabhūtena ekabhūtābhyām ekabhūtaiḥ
Dativeekabhūtāya ekabhūtābhyām ekabhūtebhyaḥ
Ablativeekabhūtāt ekabhūtābhyām ekabhūtebhyaḥ
Genitiveekabhūtasya ekabhūtayoḥ ekabhūtānām
Locativeekabhūte ekabhūtayoḥ ekabhūteṣu

Compound ekabhūta -

Adverb -ekabhūtam -ekabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria