सुबन्तावली ?एकभूत

Roma

नपुंसकम्एकद्विबहु
प्रथमाएकभूतम् एकभूते एकभूतानि
सम्बोधनम्एकभूत एकभूते एकभूतानि
द्वितीयाएकभूतम् एकभूते एकभूतानि
तृतीयाएकभूतेन एकभूताभ्याम् एकभूतैः
चतुर्थीएकभूताय एकभूताभ्याम् एकभूतेभ्यः
पञ्चमीएकभूतात् एकभूताभ्याम् एकभूतेभ्यः
षष्ठीएकभूतस्य एकभूतयोः एकभूतानाम्
सप्तमीएकभूते एकभूतयोः एकभूतेषु

समास एकभूत

अव्यय ॰एकभूतम् ॰एकभूतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria