Declension table of ekabhāva

Deva

NeuterSingularDualPlural
Nominativeekabhāvam ekabhāve ekabhāvāni
Vocativeekabhāva ekabhāve ekabhāvāni
Accusativeekabhāvam ekabhāve ekabhāvāni
Instrumentalekabhāvena ekabhāvābhyām ekabhāvaiḥ
Dativeekabhāvāya ekabhāvābhyām ekabhāvebhyaḥ
Ablativeekabhāvāt ekabhāvābhyām ekabhāvebhyaḥ
Genitiveekabhāvasya ekabhāvayoḥ ekabhāvānām
Locativeekabhāve ekabhāvayoḥ ekabhāveṣu

Compound ekabhāva -

Adverb -ekabhāvam -ekabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria