Declension table of ?ekānnanaktabhojanā

Deva

FeminineSingularDualPlural
Nominativeekānnanaktabhojanā ekānnanaktabhojane ekānnanaktabhojanāḥ
Vocativeekānnanaktabhojane ekānnanaktabhojane ekānnanaktabhojanāḥ
Accusativeekānnanaktabhojanām ekānnanaktabhojane ekānnanaktabhojanāḥ
Instrumentalekānnanaktabhojanayā ekānnanaktabhojanābhyām ekānnanaktabhojanābhiḥ
Dativeekānnanaktabhojanāyai ekānnanaktabhojanābhyām ekānnanaktabhojanābhyaḥ
Ablativeekānnanaktabhojanāyāḥ ekānnanaktabhojanābhyām ekānnanaktabhojanābhyaḥ
Genitiveekānnanaktabhojanāyāḥ ekānnanaktabhojanayoḥ ekānnanaktabhojanānām
Locativeekānnanaktabhojanāyām ekānnanaktabhojanayoḥ ekānnanaktabhojanāsu

Adverb -ekānnanaktabhojanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria