सुबन्तावली ?एकान्ननक्तभोजना

Roma

स्त्रीएकद्विबहु
प्रथमाएकान्ननक्तभोजना एकान्ननक्तभोजने एकान्ननक्तभोजनाः
सम्बोधनम्एकान्ननक्तभोजने एकान्ननक्तभोजने एकान्ननक्तभोजनाः
द्वितीयाएकान्ननक्तभोजनाम् एकान्ननक्तभोजने एकान्ननक्तभोजनाः
तृतीयाएकान्ननक्तभोजनया एकान्ननक्तभोजनाभ्याम् एकान्ननक्तभोजनाभिः
चतुर्थीएकान्ननक्तभोजनायै एकान्ननक्तभोजनाभ्याम् एकान्ननक्तभोजनाभ्यः
पञ्चमीएकान्ननक्तभोजनायाः एकान्ननक्तभोजनाभ्याम् एकान्ननक्तभोजनाभ्यः
षष्ठीएकान्ननक्तभोजनायाः एकान्ननक्तभोजनयोः एकान्ननक्तभोजनानाम्
सप्तमीएकान्ननक्तभोजनायाम् एकान्ननक्तभोजनयोः एकान्ननक्तभोजनासु

अव्यय ॰एकान्ननक्तभोजनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria