Declension table of ekākṣa

Deva

MasculineSingularDualPlural
Nominativeekākṣaḥ ekākṣau ekākṣāḥ
Vocativeekākṣa ekākṣau ekākṣāḥ
Accusativeekākṣam ekākṣau ekākṣān
Instrumentalekākṣeṇa ekākṣābhyām ekākṣaiḥ ekākṣebhiḥ
Dativeekākṣāya ekākṣābhyām ekākṣebhyaḥ
Ablativeekākṣāt ekākṣābhyām ekākṣebhyaḥ
Genitiveekākṣasya ekākṣayoḥ ekākṣāṇām
Locativeekākṣe ekākṣayoḥ ekākṣeṣu

Compound ekākṣa -

Adverb -ekākṣam -ekākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria