Declension table of ekādaśan

Deva

NeuterSingularDualPlural
Nominativeekādaśa ekādaśnī ekādaśanī ekādaśāni
Vocativeekādaśan ekādaśa ekādaśnī ekādaśanī ekādaśāni
Accusativeekādaśa ekādaśnī ekādaśanī ekādaśāni
Instrumentalekādaśnā ekādaśabhyām ekādaśabhiḥ
Dativeekādaśne ekādaśabhyām ekādaśabhyaḥ
Ablativeekādaśnaḥ ekādaśabhyām ekādaśabhyaḥ
Genitiveekādaśnaḥ ekādaśnoḥ ekādaśnām
Locativeekādaśni ekādaśani ekādaśnoḥ ekādaśasu

Compound ekādaśa -

Adverb -ekādaśa -ekādaśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria