Declension table of ?edhavatā

Deva

FeminineSingularDualPlural
Nominativeedhavatā edhavate edhavatāḥ
Vocativeedhavate edhavate edhavatāḥ
Accusativeedhavatām edhavate edhavatāḥ
Instrumentaledhavatayā edhavatābhyām edhavatābhiḥ
Dativeedhavatāyai edhavatābhyām edhavatābhyaḥ
Ablativeedhavatāyāḥ edhavatābhyām edhavatābhyaḥ
Genitiveedhavatāyāḥ edhavatayoḥ edhavatānām
Locativeedhavatāyām edhavatayoḥ edhavatāsu

Adverb -edhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria