सुबन्तावली ?एधवता

Roma

स्त्रीएकद्विबहु
प्रथमाएधवता एधवते एधवताः
सम्बोधनम्एधवते एधवते एधवताः
द्वितीयाएधवताम् एधवते एधवताः
तृतीयाएधवतया एधवताभ्याम् एधवताभिः
चतुर्थीएधवतायै एधवताभ्याम् एधवताभ्यः
पञ्चमीएधवतायाः एधवताभ्याम् एधवताभ्यः
षष्ठीएधवतायाः एधवतयोः एधवतानाम्
सप्तमीएधवतायाम् एधवतयोः एधवतासु

अव्यय ॰एधवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria