Declension table of ?eṣyatkālīya

Deva

MasculineSingularDualPlural
Nominativeeṣyatkālīyaḥ eṣyatkālīyau eṣyatkālīyāḥ
Vocativeeṣyatkālīya eṣyatkālīyau eṣyatkālīyāḥ
Accusativeeṣyatkālīyam eṣyatkālīyau eṣyatkālīyān
Instrumentaleṣyatkālīyena eṣyatkālīyābhyām eṣyatkālīyaiḥ eṣyatkālīyebhiḥ
Dativeeṣyatkālīyāya eṣyatkālīyābhyām eṣyatkālīyebhyaḥ
Ablativeeṣyatkālīyāt eṣyatkālīyābhyām eṣyatkālīyebhyaḥ
Genitiveeṣyatkālīyasya eṣyatkālīyayoḥ eṣyatkālīyānām
Locativeeṣyatkālīye eṣyatkālīyayoḥ eṣyatkālīyeṣu

Compound eṣyatkālīya -

Adverb -eṣyatkālīyam -eṣyatkālīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria