सुबन्तावली ?एष्यत्कालीय

Roma

पुमान्एकद्विबहु
प्रथमाएष्यत्कालीयः एष्यत्कालीयौ एष्यत्कालीयाः
सम्बोधनम्एष्यत्कालीय एष्यत्कालीयौ एष्यत्कालीयाः
द्वितीयाएष्यत्कालीयम् एष्यत्कालीयौ एष्यत्कालीयान्
तृतीयाएष्यत्कालीयेन एष्यत्कालीयाभ्याम् एष्यत्कालीयैः एष्यत्कालीयेभिः
चतुर्थीएष्यत्कालीयाय एष्यत्कालीयाभ्याम् एष्यत्कालीयेभ्यः
पञ्चमीएष्यत्कालीयात् एष्यत्कालीयाभ्याम् एष्यत्कालीयेभ्यः
षष्ठीएष्यत्कालीयस्य एष्यत्कालीययोः एष्यत्कालीयानाम्
सप्तमीएष्यत्कालीये एष्यत्कालीययोः एष्यत्कालीयेषु

समास एष्यत्कालीय

अव्यय ॰एष्यत्कालीयम् ॰एष्यत्कालीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria