Declension table of eṣin

Deva

NeuterSingularDualPlural
Nominativeeṣi eṣiṇī eṣīṇi
Vocativeeṣin eṣi eṣiṇī eṣīṇi
Accusativeeṣi eṣiṇī eṣīṇi
Instrumentaleṣiṇā eṣibhyām eṣibhiḥ
Dativeeṣiṇe eṣibhyām eṣibhyaḥ
Ablativeeṣiṇaḥ eṣibhyām eṣibhyaḥ
Genitiveeṣiṇaḥ eṣiṇoḥ eṣiṇām
Locativeeṣiṇi eṣiṇoḥ eṣiṣu

Compound eṣi -

Adverb -eṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria