Declension table of eṣin

Deva

MasculineSingularDualPlural
Nominativeeṣī eṣiṇau eṣiṇaḥ
Vocativeeṣin eṣiṇau eṣiṇaḥ
Accusativeeṣiṇam eṣiṇau eṣiṇaḥ
Instrumentaleṣiṇā eṣibhyām eṣibhiḥ
Dativeeṣiṇe eṣibhyām eṣibhyaḥ
Ablativeeṣiṇaḥ eṣibhyām eṣibhyaḥ
Genitiveeṣiṇaḥ eṣiṇoḥ eṣiṇām
Locativeeṣiṇi eṣiṇoḥ eṣiṣu

Compound eṣi -

Adverb -eṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria