Declension table of eṣaṇa

Deva

NeuterSingularDualPlural
Nominativeeṣaṇam eṣaṇe eṣaṇāni
Vocativeeṣaṇa eṣaṇe eṣaṇāni
Accusativeeṣaṇam eṣaṇe eṣaṇāni
Instrumentaleṣaṇena eṣaṇābhyām eṣaṇaiḥ
Dativeeṣaṇāya eṣaṇābhyām eṣaṇebhyaḥ
Ablativeeṣaṇāt eṣaṇābhyām eṣaṇebhyaḥ
Genitiveeṣaṇasya eṣaṇayoḥ eṣaṇānām
Locativeeṣaṇe eṣaṇayoḥ eṣaṇeṣu

Compound eṣaṇa -

Adverb -eṣaṇam -eṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria