Declension table of ?eṇāṅkamaṇi

Deva

MasculineSingularDualPlural
Nominativeeṇāṅkamaṇiḥ eṇāṅkamaṇī eṇāṅkamaṇayaḥ
Vocativeeṇāṅkamaṇe eṇāṅkamaṇī eṇāṅkamaṇayaḥ
Accusativeeṇāṅkamaṇim eṇāṅkamaṇī eṇāṅkamaṇīn
Instrumentaleṇāṅkamaṇinā eṇāṅkamaṇibhyām eṇāṅkamaṇibhiḥ
Dativeeṇāṅkamaṇaye eṇāṅkamaṇibhyām eṇāṅkamaṇibhyaḥ
Ablativeeṇāṅkamaṇeḥ eṇāṅkamaṇibhyām eṇāṅkamaṇibhyaḥ
Genitiveeṇāṅkamaṇeḥ eṇāṅkamaṇyoḥ eṇāṅkamaṇīnām
Locativeeṇāṅkamaṇau eṇāṅkamaṇyoḥ eṇāṅkamaṇiṣu

Compound eṇāṅkamaṇi -

Adverb -eṇāṅkamaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria