सुबन्तावली ?एणाङ्कमणि

Roma

पुमान्एकद्विबहु
प्रथमाएणाङ्कमणिः एणाङ्कमणी एणाङ्कमणयः
सम्बोधनम्एणाङ्कमणे एणाङ्कमणी एणाङ्कमणयः
द्वितीयाएणाङ्कमणिम् एणाङ्कमणी एणाङ्कमणीन्
तृतीयाएणाङ्कमणिना एणाङ्कमणिभ्याम् एणाङ्कमणिभिः
चतुर्थीएणाङ्कमणये एणाङ्कमणिभ्याम् एणाङ्कमणिभ्यः
पञ्चमीएणाङ्कमणेः एणाङ्कमणिभ्याम् एणाङ्कमणिभ्यः
षष्ठीएणाङ्कमणेः एणाङ्कमण्योः एणाङ्कमणीनाम्
सप्तमीएणाङ्कमणौ एणाङ्कमण्योः एणाङ्कमणिषु

समास एणाङ्कमणि

अव्यय ॰एणाङ्कमणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria