Declension table of ?eḍaka

Deva

MasculineSingularDualPlural
Nominativeeḍakaḥ eḍakau eḍakāḥ
Vocativeeḍaka eḍakau eḍakāḥ
Accusativeeḍakam eḍakau eḍakān
Instrumentaleḍakena eḍakābhyām eḍakaiḥ eḍakebhiḥ
Dativeeḍakāya eḍakābhyām eḍakebhyaḥ
Ablativeeḍakāt eḍakābhyām eḍakebhyaḥ
Genitiveeḍakasya eḍakayoḥ eḍakānām
Locativeeḍake eḍakayoḥ eḍakeṣu

Compound eḍaka -

Adverb -eḍakam -eḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria