सुबन्तावली ?एडक

Roma

पुमान्एकद्विबहु
प्रथमाएडकः एडकौ एडकाः
सम्बोधनम्एडक एडकौ एडकाः
द्वितीयाएडकम् एडकौ एडकान्
तृतीयाएडकेन एडकाभ्याम् एडकैः एडकेभिः
चतुर्थीएडकाय एडकाभ्याम् एडकेभ्यः
पञ्चमीएडकात् एडकाभ्याम् एडकेभ्यः
षष्ठीएडकस्य एडकयोः एडकानाम्
सप्तमीएडके एडकयोः एडकेषु

समास एडक

अव्यय ॰एडकम् ॰एडकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria