Declension table of ?dyūtapaurṇimī

Deva

FeminineSingularDualPlural
Nominativedyūtapaurṇimī dyūtapaurṇimyau dyūtapaurṇimyaḥ
Vocativedyūtapaurṇimi dyūtapaurṇimyau dyūtapaurṇimyaḥ
Accusativedyūtapaurṇimīm dyūtapaurṇimyau dyūtapaurṇimīḥ
Instrumentaldyūtapaurṇimyā dyūtapaurṇimībhyām dyūtapaurṇimībhiḥ
Dativedyūtapaurṇimyai dyūtapaurṇimībhyām dyūtapaurṇimībhyaḥ
Ablativedyūtapaurṇimyāḥ dyūtapaurṇimībhyām dyūtapaurṇimībhyaḥ
Genitivedyūtapaurṇimyāḥ dyūtapaurṇimyoḥ dyūtapaurṇimīnām
Locativedyūtapaurṇimyām dyūtapaurṇimyoḥ dyūtapaurṇimīṣu

Compound dyūtapaurṇimi - dyūtapaurṇimī -

Adverb -dyūtapaurṇimi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria