सुबन्तावली ?द्यूतपौर्णिमी

Roma

स्त्रीएकद्विबहु
प्रथमाद्यूतपौर्णिमी द्यूतपौर्णिम्यौ द्यूतपौर्णिम्यः
सम्बोधनम्द्यूतपौर्णिमि द्यूतपौर्णिम्यौ द्यूतपौर्णिम्यः
द्वितीयाद्यूतपौर्णिमीम् द्यूतपौर्णिम्यौ द्यूतपौर्णिमीः
तृतीयाद्यूतपौर्णिम्या द्यूतपौर्णिमीभ्याम् द्यूतपौर्णिमीभिः
चतुर्थीद्यूतपौर्णिम्यै द्यूतपौर्णिमीभ्याम् द्यूतपौर्णिमीभ्यः
पञ्चमीद्यूतपौर्णिम्याः द्यूतपौर्णिमीभ्याम् द्यूतपौर्णिमीभ्यः
षष्ठीद्यूतपौर्णिम्याः द्यूतपौर्णिम्योः द्यूतपौर्णिमीनाम्
सप्तमीद्यूतपौर्णिम्याम् द्यूतपौर्णिम्योः द्यूतपौर्णिमीषु

समास द्यूतपौर्णिमि द्यूतपौर्णिमी

अव्यय ॰द्यूतपौर्णिमि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria