Declension table of ?dyumnasāti

Deva

FeminineSingularDualPlural
Nominativedyumnasātiḥ dyumnasātī dyumnasātayaḥ
Vocativedyumnasāte dyumnasātī dyumnasātayaḥ
Accusativedyumnasātim dyumnasātī dyumnasātīḥ
Instrumentaldyumnasātyā dyumnasātibhyām dyumnasātibhiḥ
Dativedyumnasātyai dyumnasātaye dyumnasātibhyām dyumnasātibhyaḥ
Ablativedyumnasātyāḥ dyumnasāteḥ dyumnasātibhyām dyumnasātibhyaḥ
Genitivedyumnasātyāḥ dyumnasāteḥ dyumnasātyoḥ dyumnasātīnām
Locativedyumnasātyām dyumnasātau dyumnasātyoḥ dyumnasātiṣu

Compound dyumnasāti -

Adverb -dyumnasāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria