सुबन्तावली ?द्युम्नसाति

Roma

स्त्रीएकद्विबहु
प्रथमाद्युम्नसातिः द्युम्नसाती द्युम्नसातयः
सम्बोधनम्द्युम्नसाते द्युम्नसाती द्युम्नसातयः
द्वितीयाद्युम्नसातिम् द्युम्नसाती द्युम्नसातीः
तृतीयाद्युम्नसात्या द्युम्नसातिभ्याम् द्युम्नसातिभिः
चतुर्थीद्युम्नसात्यै द्युम्नसातये द्युम्नसातिभ्याम् द्युम्नसातिभ्यः
पञ्चमीद्युम्नसात्याः द्युम्नसातेः द्युम्नसातिभ्याम् द्युम्नसातिभ्यः
षष्ठीद्युम्नसात्याः द्युम्नसातेः द्युम्नसात्योः द्युम्नसातीनाम्
सप्तमीद्युम्नसात्याम् द्युम्नसातौ द्युम्नसात्योः द्युम्नसातिषु

समास द्युम्नसाति

अव्यय ॰द्युम्नसाति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria