Declension table of ?dyumnahūti

Deva

FeminineSingularDualPlural
Nominativedyumnahūtiḥ dyumnahūtī dyumnahūtayaḥ
Vocativedyumnahūte dyumnahūtī dyumnahūtayaḥ
Accusativedyumnahūtim dyumnahūtī dyumnahūtīḥ
Instrumentaldyumnahūtyā dyumnahūtibhyām dyumnahūtibhiḥ
Dativedyumnahūtyai dyumnahūtaye dyumnahūtibhyām dyumnahūtibhyaḥ
Ablativedyumnahūtyāḥ dyumnahūteḥ dyumnahūtibhyām dyumnahūtibhyaḥ
Genitivedyumnahūtyāḥ dyumnahūteḥ dyumnahūtyoḥ dyumnahūtīnām
Locativedyumnahūtyām dyumnahūtau dyumnahūtyoḥ dyumnahūtiṣu

Compound dyumnahūti -

Adverb -dyumnahūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria