सुबन्तावली ?द्युम्नहूति

Roma

स्त्रीएकद्विबहु
प्रथमाद्युम्नहूतिः द्युम्नहूती द्युम्नहूतयः
सम्बोधनम्द्युम्नहूते द्युम्नहूती द्युम्नहूतयः
द्वितीयाद्युम्नहूतिम् द्युम्नहूती द्युम्नहूतीः
तृतीयाद्युम्नहूत्या द्युम्नहूतिभ्याम् द्युम्नहूतिभिः
चतुर्थीद्युम्नहूत्यै द्युम्नहूतये द्युम्नहूतिभ्याम् द्युम्नहूतिभ्यः
पञ्चमीद्युम्नहूत्याः द्युम्नहूतेः द्युम्नहूतिभ्याम् द्युम्नहूतिभ्यः
षष्ठीद्युम्नहूत्याः द्युम्नहूतेः द्युम्नहूत्योः द्युम्नहूतीनाम्
सप्तमीद्युम्नहूत्याम् द्युम्नहूतौ द्युम्नहूत्योः द्युम्नहूतिषु

समास द्युम्नहूति

अव्यय ॰द्युम्नहूति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria