Declension table of ?dvyaṅgulaśṛṅgā

Deva

FeminineSingularDualPlural
Nominativedvyaṅgulaśṛṅgā dvyaṅgulaśṛṅge dvyaṅgulaśṛṅgāḥ
Vocativedvyaṅgulaśṛṅge dvyaṅgulaśṛṅge dvyaṅgulaśṛṅgāḥ
Accusativedvyaṅgulaśṛṅgām dvyaṅgulaśṛṅge dvyaṅgulaśṛṅgāḥ
Instrumentaldvyaṅgulaśṛṅgayā dvyaṅgulaśṛṅgābhyām dvyaṅgulaśṛṅgābhiḥ
Dativedvyaṅgulaśṛṅgāyai dvyaṅgulaśṛṅgābhyām dvyaṅgulaśṛṅgābhyaḥ
Ablativedvyaṅgulaśṛṅgāyāḥ dvyaṅgulaśṛṅgābhyām dvyaṅgulaśṛṅgābhyaḥ
Genitivedvyaṅgulaśṛṅgāyāḥ dvyaṅgulaśṛṅgayoḥ dvyaṅgulaśṛṅgāṇām
Locativedvyaṅgulaśṛṅgāyām dvyaṅgulaśṛṅgayoḥ dvyaṅgulaśṛṅgāsu

Adverb -dvyaṅgulaśṛṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria